पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३०४

यह पृष्ठ अभी शोधित नहीं है।

२९० वृहदारण्यकोपनिपद् स० अयम्, पदच्छेदः। याज्ञवल्क्य, इति, इ, उवाच, कति, अद्य, उद्गांती, अस्मिन् , यज्ञे, स्तोत्रियाः, स्तोष्यति, इति, तिस्रः, इति, कतमाः, ताः, तिस्रः, इति, पुरोनुवाक्या, च, याज्या, च, शस्या, एव, तृतीया, कतमाः, ताः, याः, अध्यात्मम्. इति, प्राणः, एव, पुरोनुवाक्या, अपानः. याज्या, व्यानः, शस्या, किम् , ताभिः, जयति, इति, पृथिवीलोकम्, एव, पुरोनु- वाक्यया, जयति, अन्तरिक्षलोकम् , याज्यया, धुलोकम्, शस्यया, ततः, ह, होता, अश्वलः, उपरराम ।। अन्वय-पदार्थ। + अश्वला=अश्वल ने । इति इस प्रकार । उवाच-पूछा कि । याज्ञवल्क्य हे याज्ञवल्क्य ! । अद्य-प्राज । अयम् यह । उद्गाता-उद्गाता । अस्मिन्-इस । यशे यज्ञ में । कति कितनी । स्तोत्रियाः ऋग्वेद और सामवेद की ऋचाओं की। स्तोष्यति-स्तुति करेगा । इति इस पर | + सः उसने। + उवाच-कहा कि । तिनः तीन ऋचा। इति-तब फिर । पप्रच्छ पूछा कि । ता:वे । कतमा कौनसी । तिस्त्रातीन ऋचा हैं । इति=ऐसा । + श्रुत्वा-सुन कर । + याज्ञवल्क्यम्= याज्ञवल्क्य ने । + उवाचकहा । पुरोनुवाक्या-पुरोनुवाक्या पहिली ऋचा है । चौर । याज्या-दूसरी याज्या ऋचा है। च-और । तृतीया-तीसरी । एव-निश्चय करके । शस्या शस्या ऋचा है । + पुनः प्रश्नः फिर प्रश्न है । कतमा= कौनसी । ता: वे ऋचा हैं ? । या:-जो। अध्यात्मम्-अध्यात्म- विद्या से । + सम्बन्धिनः सम्बन्ध रखती हैं । + सम्म्याज्ञ- वल्क्य ने। उवाच-उत्तर दिया कि । प्राण प्राण । एवम्ही। 1