पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२८९

यह पृष्ठ अभी शोधित नहीं है।

अध्याय ३ ब्राह्मण १ २७३. मन्त्रः २ तान्होवाच ब्राह्मणा भगवन्तो यो वा ब्रमिष्ठः स एता गा उदजतामिति ते ह ब्राह्मणा न दधृपुरथ ह याज्ञ- वल्क्यः स्वमेव ब्रह्मचारिणमुवाचैताः सोम्योदज साम- श्रवा ३ इति ना होदाचकार ते ह ब्राह्मणाश्चुक्रुधुः कथं नो ब्रह्मिष्टो ब्रुवीतेत्यथ ह जनकस्य वैदेहस्य होताऽश्वलो बभूव स हैनं पप्रच्छ व नु खलु नो याज्ञवल्क्य ब्रह्मि- ठोसी ३ इति स होवाच नमो वयं ब्रह्मिष्टाय कुर्मो गोकामा एव वयछ स्म इति त ह तत एव प्रष्टुं दधे होताश्चलः॥ पदच्छेदः। तान्, ह, उवाच, ब्राह्मणाः, भगवन्तः, यः, वा, सिष्ठः, सः, एताः, गाः, उदजताम्, इति, ते, ह, ब्राह्मणाः, न, दपुः, अथ, ह, याज्ञवल्क्यः, स्वम् , एव, ब्रह्मचारिणम् , उवाच, एताः, सोम्य, उदज, सामश्रवाः, इति, ताः, ह, उदा- चकार, ते, इ, ब्राह्मणाः, चुक्रुधुः, कथम् , नः, ब्रह्मिष्ठः, ब्रुवीत, इति, अथ, ह, जनकस्य, वैदेहस्य, होता, अश्वल:, वभूव, स:, ६, एनम् , पप्रच्छ, त्वम्, नु, खलु, नः, याज्ञ- वल्क्य, ब्रह्मिष्ठः, असि, इति, स:, ह, उवाच, नमः, वयम् , ब्रह्मिष्ठाय, कुर्मः, गोकामाः, एव, वयम् , स्मः, इति, तम् , ६, ततः, एव, प्रष्टुम् , दभ्रे, होता, अश्वलः ॥ अन्वय-पदार्थ। साह-वह प्रसिद्ध राजा जनक । तान्-उन ब्राह्मणों से।