पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२५३

यह पृष्ठ अभी शोधित नहीं है।

प्राध्याय २ ब्राह्मण ५. २३७ आनन्दस्वरूप होने के कारण, अपने को ऐसा नहीं जान सक्ता है ऐसी अवस्था पर इस जीवात्मा के मरने पर कुछ नहीं रह जाता हैं ॥ १४ ॥ इति चतुर्थ ब्राह्मणम् ॥ ४ ॥ अथ पञ्चमं ब्राह्मणम् । मन्त्रः १ इयं पृथिवी सर्वेपां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुपो यश्चायमध्यात्म शारीरस्तेजोमयोऽमृतमयः पुरुपोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मदछ सर्वम् ।। पदच्छेदः। इयम्, पृथिवी, सर्वेषाम् , भूतानाम् , मधु, अस्यै, पृथिव्यै, सर्वाणि, भूतानि, मधु, यः, च, अयम् , अस्याम् , पृथि- व्याम्, तेजोमयः, अमृतमयः, पुरुषः, यः, च, अयम् , अध्यात्मम् , शारीरः, तेजोमयः, अमृतमयः, पुरुषः, अयम्, एव, सः, यः, अयम् , आत्मा, इदम् , अमृतम्, इदम्, ब्रह्म, इदम् , सर्वम् ॥ अन्वय-पदार्थ । इयम् यह । पृथिवी-पृथ्वी । सर्वेपाम्सव । भूतानाम्- पन्च महाभूतों का । मधु-सार है यानो सव के रस से संयुक्त है।+च-ौर । अस्यै-इस । पृथिव्यै-पृथ्वी का । मधु-सार । . - 1