पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२४३

यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण ४ २२७ सुने सुनाये उपदेशों करके आत्मा का ग्रहण नहीं होता है, परन्तु जैसे वीणा के ग्रहण करने से अथवा वीणा के बजानेवाले के ग्रहण करने से शब्द का ग्रहण होता है उसी तरह से मन आदिक इन्द्रियों के वश करने से आत्मा का ज्ञान होता है ॥६॥ मन्त्रः १० स यथाऽऽधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चर- न्त्येवं वा अरेऽस्य महत्तो भूतस्य निश्वसितमेतद्यदृग्वेदी यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इनिहासः पुराणं विद्या उपनिपदः श्लोकाः सूत्राएयनुव्याख्यानानि व्याख्या- नान्यस्यैवैतानि निश्वसितानि ॥ पदच्छेदः। सः, यथा, आधाग्नेः, अभ्याहितात्, पृथक्, धूमाः, विनिश्चरन्ति, एवम्, वै, अरे, अस्य, महतः, भूतस्य, निश्वसि- तम्, एतत्, यत्, ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्वाङ्गिरसः, इतिहासः, पुराणम्, विद्याः, उपनिषदः, श्लोकाः, सूत्राणि, अनु- व्याख्यानानि, व्याख्यानानि, अस्य, एव, एतानि, निश्वसितानि।। ॥ अन्वय-पदार्थ । + अत्र इस विपे । सा-यह प्रसिद्ध ।+ दृष्टान्त:पृष्टान्त । + वदति-कहते हैं कि । यथा-जैसे । अभ्याहितात्-स्थापित को हुई। थाधाग्ने: गीली लकड़ी जलती हुई अग्नि से । पृथक्-नाना प्रकार के । धूमा:-धूयें और चिनगारियां प्रादि । विनिश्चरन्ति-निकलती हैं । एवम्-इसी प्रकार । वैनिश्चय . . G -