पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२३३

यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण ४ २१७ - .

. अरे, जायायै, कामाय, जाया, प्रिया, भवति, आत्मनः, तु, कामाय, जाया, प्रिया भवति । न, वै, अरे, पुत्राणाम् , कामाय, पुत्राः, प्रिया:, भवन्ति, प्रात्मनः, तु, कामाय, पुत्राः, प्रियाः, भवन्ति । न, वै, अरे, वित्तस्य, कामाय, वित्तम् , प्रियम्, भवति, आत्मनः, तु, कामाय, वित्तम्, प्रियम् , भवति । न, वै, अरे, ब्रह्मणः, कामाय, ब्रह्म, प्रियम्, भवति, भात्मनः, तु, कामाय, ब्रह्म, प्रियम् , भवति, न, वै, अरे, क्षत्रस्य, कामाय, क्षत्रम् , प्रियम्, भवति, श्रात्मनः, तु, कामाय, क्षत्रम्, प्रियम् , भवति । न, वै, कारे, लोकानाम्, कामाय, लोकाः, प्रियाः, भवन्ति, आत्मनः, तु, कामाय, लोकाः, प्रियाः, भवन्ति । न, वै, अरे, देवानाम्, कामाय, देवाः, प्रियाः, भवन्ति, आत्मनः, तु, कामाय, देवाः, प्रियाः, भवन्ति । न, बै, अरे, भूतानाम् , कामाय, भूतानि, प्रियाणि, भवन्ति, श्रात्मनः, तु, कामाय, भूतानि, प्रियाणि, भवन्ति । न, वै, अरे, सर्वस्य, कामाय, सर्वम् , प्रियम् , भवति, आत्मनः, तु, कामाय, सर्वम्, प्रियम्, भवति । आत्मा, वै, अरे, द्रष्टव्यः, श्रोतव्यः, मन्तव्यः, निदिध्यासितव्यः, मैत्रेयी, आत्मनः, वै, अरे, दर्शनेन, श्रवणेन, मत्या, विज्ञानेन, इदम् , सर्वम् , विदितम् ॥ अन्वय-पदार्थ । सः हवह प्रसिद्ध याज्ञवल्क्य । उवाच-बोला कि। अरे- हे प्रियमैत्रेयि ! । पत्यु:-पति की । कामाय-कामना के लिये । पति: पति । + भार्याम् भार्या को। प्रिया प्यारा । न भवति- नहीं होता है। तु-किन्तु । वै-निश्चय करके । आत्मनः अपने जीवात्मा की । कामाय-कामना के लिये । पति-पति । + भार्याम्-भार्या को । प्रिया प्यारा । भवति होता है। .. -