पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२०१

यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण १ १८५ यानी इस दबाने से जगाया गया तो यह कहां से आगया, पड़े हुये शरीर में कौन सोने और जागनेहारा है, और कौन जगाया गया है, और वह कहां से आया है, यह मेरा प्रश्न है, हे अनूचान, ब्राह्मण ! क्या तुम इन सबको जानते हो? यह सुन कर वह ब्राह्मण बोला कि मैं आपके प्रश्नों का उत्तर नहीं दे सकता हूं, क्योंकि मैं इस विषय को नहीं जानता हूं ॥ १६ ॥ मन्त्रः १७ स होवाचाजातशत्रुर्यत्रैप एतत्सुप्तोऽभूद्य एष विज्ञान- मयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एपोऽन्तहदय आकाशस्तस्मिञ्छेते तानि यदा गृहृत्यथ हैतत्पुरुषः स्वपिति नाम तद्गृहीत एव प्राणों भवति गृहीता वाग् गृहीतं चक्षु हीत श्रोत्रं गृहीतं मनः ।। पदच्छेदः। सः, ह, उवाच, अजातशत्रुः, यत्र, एपः, एतत्, सुप्तः, अभूत् , यः, एषः विज्ञानमयः, पुरुपः, तत्, एषाम् , प्राणा- नाम्, विज्ञानेन, विज्ञानम् , आदाय, यः, एषः, अन्तर्हृदये, आकाशः, तस्मिन् , शेते, तानि, यदा, गृहाति, अथ, है, एतत्, पुरुषः, स्वपिति, नाम, तत्, गृहीतः, एव, प्राणः, भवति, गृहीता, वाग, गृहीतम् , चक्षुः, गृहीतम्, श्रोत्रम् , गृहातम् , मनः ॥ अन्वय-पदार्थ। सम्बह । ह-प्रसिद्ध । अजातशत्रु:-अजातशत्रु राजा।