पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१७५

यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण १ .. जनक जनक ऐसा पुकारते हुये लोग क्यों उनके पास (जनक के पास ) जाते हैं, और मेरे निकट क्यों नहीं आते हैं, मैं सहस्रों गौ देने को तैयार हूँ, यदि ब्रह्मवादी मेरे पास आवें, और मुझको ब्रह्मोपदेश का अधिकारी समझ ॥ १ ॥ मन्त्रः २ स होवाच गाग्यों य एवासावादित्ये पुरुप एतमेवाह ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेत्ति वा अहमेतमुपास इति स य एतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ।। पदच्छेदः। सः, ह, उवाच, गायः, यः, एव, असौ, आदित्ये, पुरुषः, एतम्, एव, अहम् ,ब्रह्म, उपासे, इति, सः, ६, उवाच, अजात- शत्रुः, मा, मा, एतस्मिन् , संवदिष्ठाः, अतिष्ठाः, सर्वेषाम् , भूतानाम्, मूर्धा, राजा, इति, वै, अहम् , एतम् , उपासे, इति, सः, यः, एतम् , एवम् , उपास्ते, अतिष्ठाः, सर्वेपाम् , भूता- नाम्, मूर्धा, राजा, भवति ।। अन्वय-पदार्थ । साह-वह प्रसिद्ध वालाकी । गार्ग्य: गर्ग गोत्रवाला। उचाच-3 बोलता भया कि । एव-निश्चय करके । यामी । असो-वह । पुरुपः-पुरुष । श्रादित्ये-सूर्यविपे । + अस्ति है । एतम् एच-उसही को। ब्रह्म-ब्रह्म । इति:करके । अहम् मैं । उपास- उपासना करता हूँ।+ तदा तब । सःवह । हम्प्रसिद्ध । , . ,