पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१७१

यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण ६. . इति: ही । उक्थम् अस्ति-उपादान कारण है । अतः हि-इसी से । सर्वाणि सब । रूपाणि-रूप । उत्तिष्ठन्ति=ष्ट होते हैं। एतत् यह । एषाम् इनका । साम साम । + अस्ति है । एतद् हि यही । सर्वैः सव । रूपैः-रूपों की। समम्-समता है । एतद्ब्यही । एषाम् इन रूपों का । ब्रह्मब्रह्म । + अस्ति- है। एतद् हि-यही ब्रह्म । सर्वाणि-सब । रूपाणि-रूपों को। विभर्ति-धारण करता है। भावार्थ । और इन सफेद, काले आदि रूपों का चक्षु ही उपादान कारण है, इसी चक्षु से ही सब रूप देखे जाते हैं, यही इनका साम है,, यही समस्त रूपों की समता है, यही इन रूपों का ब्रह्म है, यही ब्रह्म सब रूपों को धारता है ।। २ ।। मन्त्र: ३ अथ कर्मणामात्मेत्येतदेषामुक्थमतो हि सर्वाणि कर्मा- एयुत्तिष्ठन्त्येतदेषा, सामैतद्धि सर्वैः कर्मभिः सममेतदेषां ब्रह्मेतद्धि. सर्वाणि कर्माणि बिभर्ति तदेतत्त्रय सदेकमय- मात्माऽऽत्मो एका सन्नेतत्त्रयं तदेतदमृतक सत्येनच्छन्न प्राणो वा अमृतं नामरूपे सत्यं ताभ्यामयं प्राणश्छन्नः॥ इति षष्ठं ब्राह्मणम् ।। ६ ॥ ' इति श्रीबृहदारण्यकोपनिषदि प्रथमोऽध्यायः ॥१॥ पदच्छेदः। अथ, कर्मणाम् , आत्मा, इति, एतद्, एषाम् , उक्थम् , अतः, हि, सवाणि, कर्माणि, उत्, तिष्ठन्ति, एतद्, एषाम् ,