पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१५८

यह पृष्ठ अभी शोधित नहीं है।

१४२ वृहदारण्यकोपनिषद् स० रिष्यति स एवंवित्सर्वेपां भूतानामात्मा भवति यथैपा देवतैवस यथैतां देवता सर्वाणि भूतान्यवन्त्येव हेव- विदश्सर्वाणि भूतान्यवन्ति यदु किंचेमाः प्रजाः शोच- न्त्यमवाऽऽसां तद्भवति पुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छति ॥ पदच्छेदः। अद्भयः, च, एनम् , चन्द्रमसः, च, दैवः, प्राणः, श्रावि- शति, सः, वै, दैवः प्राणः, यः, संचरन् , च, असंचरन् , च, न, व्यथते, अथो, न, रिष्यति, सः, एवंवित्, सपाम् , भूतानाम् , आत्मा, भवति, यथा, एपा, देवता, एवम् , सः, यथा, एताम् , देवताम् , सर्वाणि, भूतानि, अवन्ति, एवम् , ह, एवंविदम् , सर्वाणि, भूतानि, अवन्ति, यत्, उ, किंच, इमाः, प्रजाः, शोचन्ति, अमा, एव, प्रासाम्, तत्, भवति, पुण्यम्, एव, अमुम्, गच्छति, न, ह, वै, देवान् , पापम्, गच्छति ॥ अन्वय-पदार्थ। + यदा-मव । देवः दैवीशनियुक्त | प्राणप्राण । अद्भयः- जल के अंश से पृथक् । च-और । चन्द्रमसःचन्द्रमा के अंश से । च=भी अतिरिक्त । + भूत्वा होकर । एनम्-इस पुरुप में। आविशति प्रवेश करता है। + तदा तव । सः वैवही । देवः दैवीशनियुक्न । प्राण-प्राण है । याजो। संचरन्-चलता हुना । च-और | असंचरन् च-नहीं चलता हुधा भी । न- नहीं । व्यथते-दुःखित होता है । अथो और । न-नहीं । रिप्यति नष्ट होता है। एवंवित्-माण की ऐसी महिमा का . .