पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१२४

यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिषद् १० - . . . पदच्छेदः। यत्, सप्त, अन्नानि, मेधया, नपमा, अजनयत, पिता, एकम्, अस्य, साधारणम्, द्वे, देवान्, भाजयत. त्रीगि, आत्मने, अकुरुत, पशुभ्यः, एकन, प्रायत, नस्मिन् , सर्वम्, प्रतिष्ठितम्, यत्, च, प्राणिति, यत, च, न, कस्मात् , तानि, न, दीयन्ते, अद्यमानानि, मर्यदा, गः, बा, एताम् , अक्षितिम् , वेद, सः, अन्नम् , अत्ति, प्रतीरेन, म:, देवान्, अपि, गच्छति, सः, ऊर्जम् . उपजीवति. इति, श्लोकाः ।। अन्वय-पदार्थ। यत्-जो । सप्त-सान | अन्नानि-प्रस । मेधया मंधा। + च-और । तपसा-तप करके । पिता-पिता ने अजनयत्: पैदा किया । अस्यटनमें से एकम-एक । साधारणमा साधारण है यानी सबके लिये मामे में हैं। नर । द्वन्दो अन्न । देवान्-देवताओं को। अभाजयन् दे दिया । पीरिग तीन । श्रात्मने-अपने लिये । अकुरुतम्रक्या । पशुभ्यः- पशुओं के लिये । एकम्-एक । प्रायत्-दिया । तस्मिन:: तिसी अन्न विपे । सर्वम् सय । यत्तो । प्रारिणतिश्याम लेते हैं। चौर । यत्-गो। न-नहीं। चम्भी।+प्रागिति श्वास लेते हैं । प्रतिष्ठितम्-प्रतिष्ठित है यानी प्राश्रित है। या जो ज्ञानी । वा=निश्चय करके । ताम्-उस धन को । अक्षितिम्-अविनाशी । वेद-जानता है। चौर । सःया। अन्नम्-उसी अन्न को । प्रतीकेन-मुख करके । अत्ति-ग्याता है । सः वह । देवान्-देवताओं को । गच्छति प्राप्त होता है। + च-और । सः वही । ऊर्जम्बल को भी 1 + उपजीवति-