पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/११३

यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ब्राह्मण.४ : मन्त्रः १५ तदेतद् ब्रह्म क्षत्रं विट् शूद्रस्तदग्निनैव देवेषु ब्रह्माभवद् ब्राह्मणो मनुप्येपु क्षत्रियेण क्षत्रियो वैश्यन वैश्यः शूद्रेण शुदस्तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणो मनुष्ये- नेताभ्यां हि रूपाभ्यां ब्रह्माभवदथ यो ह वा अस्मा- लोकास्त्रं लोकमदृष्ट्वा प्रति स एनमविदितो न भुनक्ति यथा वेदो वाननुल्लोऽन्यद्वा कर्माकृतं यदिह वा अप्यनेवं- विन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवा- त्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षोयते अस्माद्धय वात्मनो यद्यकामयते तत्तत्सृजते ।। पदच्छेदः । तत्, एतत् , ब्रह्म, क्षत्रम् , विट, शूदः, तत्, अग्निना, एव, देवेषु, ब्रह्म, अभवत् , ब्राह्मणः, मनुष्येपु, क्षत्रियण, क्षत्रियः, वैश्येन, वैश्यः, शूद्रेण, शूद्रः, तस्मात् , अग्नौ, एव, वेदेष, लोकम् , इच्छन्ते, ब्राह्मणः, मनुष्येषु, एताभ्याम् , हि, रूपाभ्याम् , ब्रह्म, अभवत् , अथ, यः, ह, वै, अस्मात् , लोकात्, स्वम् , लोकम् , अदृष्ट्वा, ति, सः, एनम् , अवि- दितः, न, भुनक्ति, यथा, वेदः, वा, अननुक्तः, अन्यत् , वा, कर्म, अकृतम् , यन् , इह, बा, अपि, अनेवित् , महत् , पुण्यम् . कर्म, करोति, तत्, ह, अस्य, अन्ततः, दीयते, एव, श्रात्मानम् , एव, लोकम् , उपासीत, सः, यः, आत्मा- नम्, एव, लोकम् , उपास्ते, न, ६, अस्य, कर्म, क्षीयते, .