यह पृष्ठ अभी शोधित नहीं है।

(८२ ) असंयतात्मना योगो दुष्प्राप्य इति मे मतिः । वश्यात्मना तु यततो शक्यो वाप्तुमुपायतः ।। हे अर्जुन ! इसमें संशय नहीं है कि मन का एकाग्र करना अत्यंत कठिन हैं। फिर भी वह अभ्यास. और वैराग्य से रोका जा सकता है। मेरी मति है कि जिस योगी का मन वश में नहीं है, योग उसके लिये दुष्प्राप्य है। पर जिसका मन वशीभूत है, यदि वह प्रयत्न करे तो प्राप्त कर सकता है। । ___ योग-शास्त्र में योगियों के चार के भेद माने गए हैं (१) प्राथमिक वा प्रथमकल्पिक जिसने केवल अभ्यास किया है और

  • स्थायुपनिमानणे संगस्मयाकरसंपुनरनिष्टमसंगात् । ३ । ५१

चत्वारः खलु अभी योगिनः प्रथमकल्पिकः, मधुभूनिक, प्राज्ञज्योतिः । प्रतिकांतभावनीयश्चेति । तत्राभ्यासी प्रवृत्तमात्रज्याति: प्रथमः । ऋर्व- भरमशो द्वितीयः । भूतेन्द्रिवजी तृतीयः । सर्वेषु भाविवेषु भावनीयेषु कृत- रक्षाबंधन कृतकर्तध्यसाधनादिमांधतुर्थः । यस्त्वविक्रांतभावनीवस्तस्य चित्त- प्रतिसर्ग एकोऽर्थः । सप्तविधोस्य मावभूमिमज्ञाः । वनमधुमताभूनि साक्षा- स्कुर्वतों ब्राह्मणस्य स्थानिनो देवाः सत्यधुद्धिमनुपश्यंत: स्थानरुपनिमंत्र- यते- भारिहास्थतांदरम्यता, क्षमलीयोर्यभागः, कमनीय वाया, रसाय- नमिदं परावृत्यु बाधते, बैहावसमिदं यानं; श्रमीकल्पद्रुमाः, पुण्या मंदा- फिनी, सिद्धा महर्पय: उच्चमाअनुकूला अप्सरमः, दिव्य श्रोत्रचक्षुषी, धजो- पमः काय:, स्वगुणैः सर्वमिदमुपार्जितमायुप्मता, प्रतिपादातामिदमक्षवम- जरममरस्थानं देवानां प्रियमिति । स्वममिधानः संगदोषगमाघयेत, पोरेपु संसारांगारेषु पच्यमानेन भवा जननमरणांधकार विपरिवर्वमानेन कथंधि- दामादितः क्लेशतिमिरविनायो यागमदीपः तस्पर्धेत तृष्णायामयो विषय- मृगतृष्णाया वंचिंतस्तस्यैव पुन: मदीक्षस्य संसाराग्नेरात्मानार्मिधनीकुर्य्या- मिति । स्वस्ति ध: स्वप्नोपमेभ्यः कृपणजनमार्यनीयेभ्यो विपर्यभ्य इत्येवं