पृष्ठ:प्रसाद वाङ्मय रचनावली खंड 2.djvu/५४५

यह पृष्ठ अभी शोधित नहीं है।

" अंगण-वेदी वसुधा, कुल्या जलधिः, स्थली च पातालम् । वल्मीकश्च सुमेरुः, कृत-प्रतिज्ञस्य वीरस्य । -हर्षचरित वज्रण पर्वतः ॥ यस्याभिचार वज्रज्ज्वलनतेजसः। पात मूलतः श्रीमान्सुपर्वानन्द एकाकी मन्त्रशक्त्या यः शक्तः शक्ति धरोपमः । आजहारनृचन्द्राय चन्द्रगुप्ताय मेदिनीम् ॥ नीतिशास्त्रामृतं धीमानर्थशास्त्र महोदधेः। य उद्दभ्रेनमस्तस्यै विष्णुगुप्ताय -कामन्दकीय नीतिसार वेधसे ॥ च येनशस्त्रं च शास्त्रं अमर्षणोद्धृतान्याशु तेन नन्दराजगताचभू। शास्त्रमिदं कृतं ॥ -अर्थशास्त्र-चाणक्य