यह पृष्ठ अभी शोधित नहीं है।

११८] सुधाकर-चन्द्रिका। २२३ 6 मनीत-शास्त्र के वचन हैं- श्रादौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः । श्रीरागश्च ततः पश्चात् वसन्तस्तदनन्तरम् ॥ हिन्दोलचाथ कर्णाट एते रागाः षडेव तु षट्त्रिंशद्रागिणीभेदाः क्रमश: कथिता मया ॥ धानसी मालसी चैव रामकोली च सिम्बुडा । श्राशावरौ भैरवी च मालवस्य प्रिया दमाः ॥ बेलावली पूरवी च कानडा माधवौ तथा । कोडा केदारिका चापि मल्लारदयिता दमाः ॥ गान्धारी सुभगा चैव गौरी कौमारिका तथा । बेलोयारौ च वैरागी श्रीरागस्य प्रिया दमाः ॥ तुडौ च पञ्चमी चैव ललिता पटमञ्जरी। गुर्जरी च विभामा च वसन्तस्य प्रिया दमाः ॥ मायूरौं दौपिका चैव देशकारौ च पाहिडौ । बराडो मोरहाटी च हिन्दोलस्य प्रिया इमाः ॥ नाटिका चाथ भूपालौ रामकेली गडा तथा । कामोदा चाथ कल्याण कर्णाटस्य प्रिया दमाः ॥' (मगीत-दामोदर। वाचस्पत्य-कोश देखो)। भरत के मत से छ रागों के नाम- कौशिक २ । हिन्दोल ३ । दीपक ४ । श्रीराग ५ । मेघराग ६ । भरत का वचन- 'भैरवः कौशिकश्चैव हिन्दोलो दोपकस्तथा । श्रीरागो मेघरागश्च रागा: षडिति कौर्तिताः ॥ (मङ्गीत-दामोदर। वाचस्पत्य-कोश देखो)। प्रायः आज कल भरतमतानुसार-ही रागों के नाम प्रसिद्ध हैं। भरत मुनि को लोग मौत का प्रधान आचार्य मानते हैं। दून राग-रागिनियों के पौत्रादि अनेक सन्तान, खेमटा, घाँटो, दादरा, चैती, होली, कजरी इत्यादि देश विदेश में सर्वच प्रसिद्ध हैं। भैरव १। -