यह पृष्ठ अभी शोधित नहीं है।

कइराय-सयम्भुएव-किउ पउमचरिउ महं णव-कमल-कोमल-मणहर-चर-चहल-कन्ति-सोहिल्लं । उसहस्स पाय-कमलं स-सुरासुर-वन्दियं सिरसां ॥१॥ दीहर-समास-णालं सद्द-दलं अत्थ-केसरुग्यवियं । वुह-महुयर-पीय-रसं सयम्भु-कव्वुप्पलं जयः ।। २॥

seven 1 P. A. begins; दै० । ॐ नमो वीतरागाय; s. lyegins: दप० । णमो वीतरागाय

  1. A:. 2 S A FAE. 3 SA F'. 4 After this (ātrā », gives the following

stanzas of it Jirewirri-rurūstalice and live laudatory stanzas: पापान्धकनिर्णाशं मकरध्वजलोभमोहपुरदहनं । तपोभमभूषिताङ्गं जिनेन्द्ररुदं सदा वन्दे ॥५॥ संयमवृषभारूढ़ तपउग्रमहन्त(?) तीक्ष्णशूलधरं । संसारकरिविदार जिनेन्द्ररुदं सदा वन्दे ॥२॥ विमलमतिचन्द्ररेषं विरचितसिल(?)शुद्धभाषकपालं। व्रताचलशैलनिलयं जिनेन्द्ररुद्रं सदा वन्दे ॥३ गुणगणनरशिर(?)मालं दशध्वजोद्भूतविदितवटा । तप(?)कीनिंगौरिरचितं(?)जिनेन्द्ररुद्रं सदा वन्दे ॥४॥ सप्तमयडाम(?)डमरुकवाद्यं अनवरतप्रकटसंदोहं । मनबद्धसर्पपरिकरं जिनेन्द्ररुद्रं सदा वन्दे ॥५॥ भनवरतसत्यवाचाविकटजटामुकुटकृतशोभं । हुकारभयविनाशं जिनेन्द्ररुद्रं सदा वन्दे ॥ ६ ॥ ईशानशयनरचितं जिनेन्द्ररुद्राष्टकं ललितमे(भा?)वं च । यः पठति भावशुद्धस्तस्य भवेजगति संसिद्धिः॥ ७॥ चउमुह-मुहम्मि सद्दो दन्तभदं(?हे) च मणहरो अत्थो। विषिण वि सयम्भुकव्वे किं कीरइ कइयणो सेसो ॥१॥ चउमुहपवस्स सद्दो सयम्भुएवस्स मणहरा जीहा । । भद्दासय-गोग्गहणं अज वि कइणो ण पावन्ति ॥२॥ जलकीलाएँ सयम्भू(8) चउमुहएवं च गोग्गह-कहाए । भहं च अत्थवोहे(मच्छवेहे?) अज वि कइणो ण पावन्ति ॥३॥ तावञ्चिय सच्छन्दो भमइ अवम्भंस-मञ्च (?त्त)-मायङ्गो। ज़ाव ण सयम्भु-वायरण असो तच्छिरे]पडइ ॥ ४ ॥ सच्छन्द(६)-वियड-दादो छन्द(न्दो)लङ्कार-णहर-दुप्पिच्छो । वायरण-केसरड्डो सयम्भुपञ्चाणणो जयउ॥५॥ 5PA नालं, णाल. 65 रुग्धवियं. 7 1 जयउं.