यह पृष्ठ अभी शोधित नहीं है।

गीता-सप्तश्लोकी प्राचीन लोगोने अपने-अपने ख्यालके अनुसार गीताके सात श्लोको- को चुनकर एक या कई सप्तश्लोकियाँ मानी है। वैसा ही प्रचार भी हुआ है । गीता-हृदय लिखनेके समय इस बार भी ध्यान दिया गया है। फलत 'हृदय'ने जिसे सप्तश्लोकी स्वीकार किया है वह कुछ दूसरी ही है । उसका स्वरूप यह है . कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफल हेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥२॥४७॥ योगस्थः कुरुकर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्धयसिद्धयोः समो भूत्वा समत्वं योग उच्यते ॥२॥४८॥ यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्य न विद्यते ॥३॥१७॥ आरुरुक्षोर्मुनर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥६॥३॥ सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१७॥३॥ कार्यमित्येव यत्कर्म नियतं कुरुतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥१८॥ सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अह त्वा सर्व पापेभ्यो मोक्षयिष्यामि मा शुचः॥१८॥६६॥