पृष्ठ:कुरल-काव्य.pdf/११९

यह पृष्ठ जाँच लिया गया है।
९४
 

 

परिच्छेदः ९४
धूतम्

जये सत्यपि मा दीव्येद् द्यूतं बुद्धिविभूषितः।
यतो जयोऽपि नाशाय मत्स्यार्थं वडिशो यथा॥१॥
शतं यत्र पराजित्य जयत्येकन्तु जातुचित्।
स्यात्समृद्धः कथं तत्र द्यूतकारो दुरोदरे॥२॥
प्रायो दीव्यति पाशैस्तु यः संस्थाप्य ग्लहे पणम्।
अज्ञातजनहस्तेषु वैभवं तस्य गच्छति॥३॥
द्यूतं यथा तथा नान्यः करोति मनुजं खलम्।
कुकीर्तिर्जायते यस्मात् प्रेर्यते चाशुमे मनः॥४॥
सन्त्यनेके पटुम्मन्या मत्ताः पाशककर्मणि।
परमेको न तत्रास्ति यो नैवानुशयं गतः॥५॥
दारिद्रयेणान्धता नीतो धूतव्यसनकैतवात्।
अनुबोभूय दुःखानि म्रियते क्षुधयातुरः॥६॥
यस्य कालो लयं याति प्रायशो द्यूतसद्मनि।
पैतृकैर्विभवैः साकं कीर्तिस्तस्य विलुप्यते॥७॥
द्यूतान नश्यन्ति वित्तानि प्रामाण्यञ्च विलीयते।
कठोरं जायते चित्रं द्यूतं दुःखानुबन्धनम्॥८॥
धूतासक्तं विमुश्चन्ति कीर्तिवैदुष्यसम्पदः।
नेदमेव व्यथायुक्तो भिक्षतेऽन्नं पटश्च सः॥९॥
पराजयादहो धूते रतिर्नूनं विवर्द्धते।
यावज्जीवं दहेत् तृष्णा दुःखार्तश्च पराजितम्॥१०॥