पृष्ठ:आदर्श हिंदू २.pdf/२४

यह पृष्ठ जाँच लिया गया है।

(१७)

योऽहिलकानि भूतानि हिनस्त्यात्मसुखेन्छया।
सजीवश्च मृतश्चैव न कचित् सुखमेधते॥
यो दंधनवधक्लेशान्प्राणिनां न चिकीर्षति।
स सर्वस्य हितप्रेप्सुः सुखात्यंतममुते॥
यद्ध्यायति यत्कुरूते धृतिं बध्नाति यत्र च।
तदवाप्नोत्ययत्नेन यो हिनस्ति न किंचन॥
नाऽकृत्वा प्राणिनां हिंसा मांसामुत्पद्यते कचित्।
न च प्राणिवध: स्वर्ग्यस्तस्मान्मांसं विवर्जयेत्॥
समुत्पत्ति च मांसस्य वधबंधौ च देहिनाम्।
असमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात्॥
न भक्षयति यो मांस विधि हित्वा पिशाचवत।
स लोके प्रियता याति व्याधिभिश्च न पीड्यते॥
अनुमंता विशसिता निहंता क्रयविक्रयी।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः॥
स्वमांसं परमांसेन यो बर्द्धयितुभिच्छति।
अनभ्यर्च्य पितृन्देवांस्ततोन्यो नास्त्यपुण्यकृत्॥
वर्षे वर्षेऽश्वमेधेन यो यजेत शातं समाः।
मांलानि च न खादेद्दस्तयो: पुण्यफलं समम्॥
फमूलाशनैर्मेध्वैर्गुन्यजानां च भोजनै:।
न तत्फलमवाप्नोति यन्मांसपरिवर्जनात्॥
मां स भक्षयितामुत्र यस्य मांसमिद्दाम्यहम्।
एतन्मासस्य मांसत्व प्रवदंति मनीषिणः॥

आ० हिं --२