पृष्ठ:अयोध्या का इतिहास.pdf/२८६

यह पृष्ठ जाँच लिया गया है।
२४२
अयोध्या का इतिहास

दर्शनानुरागिभिरपि न रौद्रैः परानुपहासिभिर्नर्मशीलः सर्वस्य गुणग्राहिभिः संतुष्टैर्व्यसनेष्वपरित्यागिभिः सर्वदा संविभागपरैः परोपकारिभिरात्मलाभोद्यतैः कतिपयकलापरिग्रहं ग्रहपतिमप्युपहसद्भिर्मित्रमण्डल पराङ्गखमनूरुमपि निरस्यद्भिर्लक्ष्मीप्राप्तये गाढधृतभूभृत्पादं वासुदेवमपि विप्लावयद्भिः स्नेहशून्यमानसं जिनमप्यवजानद्भिर्निवासिलोकै: संकला, विरचितालकेव मखानलधूमकोटिभिः स्पष्टिताञ्जनतिलकबिन्दुरिव वालोद्यानैः आविष्कृतविलाससहासेव दन्तवलभोभिः आग्रहीतदर्पणेव सरोभिः सकृतयुगेव सत्पुरुषव्यवहारैः स्वमकरध्वजराज्येव पुरन्ध्रिविव्वोकैः सब्रह्मलोकेव द्विजसमाजैः ससमुद्रमथनेव जनसंघातकलकलेनविततप्रभावर्षिभिराभरणपाषाणखण्डैरिव पाषण्डैर्मुषितकल्मषा, जयानुरागिभि रुपवनैरिव श्रोत्रियजनैः सच्छाया विचित्राकार वेदिभिरङ्गणैरिव नागरिकगणालंकृतगृहा, सवनराजिभिः सामस्वरैरिव क्रीडापर्वतकपरिसरैरानन्दितद्विजा, विश्वकर्मसहस्त्रैरिव निर्मितप्रासादा, लक्ष्मीसहस्त्रैरिव परिगृहीतगृहा, देवतासहस्त्रैरिवाधिष्टितप्रदेशा; महापार्थिववरूथिनीवानेकरथ्यासंकुला, राज्यनीतिरिव सन्निप्रतिपाद्यमाना वार्ताधिगतार्था, अर्हद्दर्शनस्थितिरिव नैगमव्यवहाराक्षिप्तलोका, रसातलविवक्षुरविरथचक्र भान्तिरिव चीत्कार मुखरित महाकूपारघट्टा, सर्वाश्चर्यनिधानमुत्तरकौशलेष्वयोध्येति यथार्थाभिधाना नगरी। या सितांशुकरसंपर्काद परिस्फुटस्फटिकदोलासु बद्धासनैर्विलासिमिथुनैरवागाह्यमानगगनान्तरा यस्यां समन्तादन्तरिक्ष संचरत्खेचरमिथुनस्य शुचिप्रदोषेषु शोभामधरीचकार विद्याधरलोकस्य। यस्याश्च गगनशिखोल्लेखिना प्राकारशिखरेण स्खलितवर्मा प्रस्तुतचाटुरिव प्रत्यग्रवन्दनमाला श्यामलामधिगोपुरं विलम्बयामास वासरमुखेषु रविरथाश्वापङ्क्तिमरणः। यस्यां च प्रियतमाभिसारप्रचलितानां पण्याङ्गनानामङ्ग लावण्यसंबर्धिताभिराभरणरत्नांशुसंततिभिः स्तम्भिततिमिरोदया भवनदीर्घिकासरोजवन निद्राभिरन्वमीयन्त रजनीसमारम्भाः। या च दक्षिणानिलतरङ्गितानां