पृष्ठ:अयोध्या का इतिहास.pdf/२८५

यह पृष्ठ जाँच लिया गया है।
२४१
अयोध्या का वर्णन

छायया सौभाग्यहेतोरुपासिताभिरिन्दुनापि प्रतिदिनं प्रतिपन्नकालन्तरेण प्रार्थ्यमानमुखकमलकान्तिभिर्मकरध्वजेनापि दर्शताधिना लब्धहृदयप्रवेशमहोत्सवाभिरप्रयुक्तयोगाभिरेकांवयवप्रकटाननमरुतामपि गतिं स्तम्भयन्तीभिरव्यापारितमन्त्राभिः सकृदाह्वाननेन नरेन्द्राणामपि सर्वस्वमाकर्षयन्तीभिरसदोषधीपरिग्रहाभिरीषत्कटाक्षपातेनाचलानपि द्रावयन्तीभिः सुरतशिल्पप्रगल्भतावष्टम्भेन रूपमपि निरुपयोगमवगच्छन्तीभिस्तारुण्यमपि तृणलघुगणयन्तीभिर्विलासानपि हास्यकोटौ कलयन्तीभिराभरणसंभारमपि भारवमधारयन्तीभिः प्रसाधनाडम्बरमपि विडम्बनापक्षे स्थापयन्तीभिरुपचारमथाचारबुद्ध‍्या प्रपञ्चयन्तीभिः कैश्चिदधरैरिव शतशः खण्डितैरप्यखण्डितरागैरनिशमुपयुज्यमानवदननिश्वासपरिमलाभिरपरैस्तु चपकैरिव कदाचिद्दानप्रणयितामानीय प्रणुनैरप्रसन्नैरणन्मधुकरध्वनिना मन्दं मन्दं रणरणायमानैः कामिभिर शून्य मन्दिरद्वाराभिर्नवसुरतेषु बद्धरागाभिरषि नीचरतेष्वशक्ताभिर्लक्ष्मी मनोवृत्तिभिरिव पुरुषोत्तमगुणहार्याभिर्न पुनरेकान्ततोऽर्थानुरागिणीभिः संसारेऽपि सारताबुद्धिनिबन्धनभूताभिः कुलक्रमायतवैशिक कलाकलाप वैचक्षण्याभिः साक्षादिव कामसूत्र विद्याविभिलासिनीभिर्वितीर्ण त्रिभुवनजिगीषुकुसुमसायकसहायका, अकलिताढ्या नाट्यविवेकैरगृहीतपण्डितापण्डितविभक्तिभिरनबबुद्धसाध्वसाधुविशेषैरनवधारितधार्मिकाधार्मिक पारीच्छत्तिभिः सर्वैरप्युदारविशेषैः सर्वैरपिच्छेकोक्तिकोविदैः सर्वैरपि परोपकारप्रवणैः सर्वैरपि सन्मार्गविर्तिभिः ज्ञातनि:शेषपुराणेतिहाससारैः दृष्टसकलकाव्यनाटकप्रबन्धैःपरिचितनिखिलाख्यायिकाख्यानव्याखानैः प्रमाणविद्भिरप्यप्रमाणविद्यैरधीतनीतिभिरप्यकुटिलैरभ्यस्तनाट्यशास्त्रैरप्यदर्शिभ्रूनेत्रविकारैः कामसूत्रपारगैरप्यविदितवैशिकैः सर्वभाषाविक्षणैरप्यशिक्षितलाटोक्तिभिः सात्विकैरपि राजसभावाप्तख़्यातिभिरोजस्विभिरपि प्रसन्नै: पूर्वाभिभाषिभिरुत्तरास्यलापनिपुणैः सकलरसभावनैः अविषादिभिः न्याय-

३१