पृष्ठ:हिंदू राज्यतंत्र.djvu/१९२

यह पृष्ठ अभी शोधित नहीं है।

मे जहाँ से उक्त विवरण लिया गया है, इस शासन-प्रणाली की हँसी उड़ाई गई है; और कहा गया है कि जब इस व्यवस्था से नैव राज्यन राजासीन च दंडो न दांडिकः । धम्मेणैव प्रजाः सा रतंति स्म परस्परम् ॥ पाल्यमानास्तथाऽन्योन्यं नरा धर्मेण भारत । दैन्यं परसुपाजग्मुस्ततस्तान्मोह पाविशत् ॥ ते मोहवशमापना मनुजा मनुजर्षभ । प्रतिपत्तिविमोहाच धर्मस्तेषासनीनशत् ॥ नष्टायां प्रतिपत्तौ च मोहवश्या नरास्तदा । लोभस्य वशमापनाः सर्वे भरतसत्तम ।। श्लोक १३-१७. २२ वें श्लोक में इस बात का उल्लेख है कि ये लोग ब्रह्मा के पास गए। उन्होने शासन-सिद्धांतों के संबंध मे एक ग्रंथ लिख दिया और उनसे अपने लिये एक राजा चुनने को कहा। अध्याय ६६. इंद्रमेव प्रणमते यदाजानमिति श्रुतिः । यथैवेदस्तथा राजा संपूज्यो भूतिमिच्छता ॥ ४ ॥ अराजकाः प्रजाः पूर्व विनेशुरिति नः श्रुतम् । परस्पर भक्षयंतो मत्स्या इव जले कृशान् ॥ १७ ॥ समेत्य तास्ततश्चक्रुः समयानिति नः श्रुतम् । वाकशूरो दण्डपरुपो यश्च स्यात्पारदारिकः ॥ १८ ॥ यश्च नः समयं भिन्द्यात्याज्या नस्तादृशा इति । विश्वासार्थञ्च सर्वेषां वर्णानामविशेषतः । तास्तथा समयं कृत्वा समयेनावतस्थिरे ॥१६॥ सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम्।। अनीश्वरा विनश्यामो भगवनीश्वर दिश ॥२०॥ हि-११